Back

śrīmad bhagavad gīta pancadaśo‌உdhyāyaḥ

atha pañcadaśo‌உdhyāyaḥ |


śrībhagavānuvāca |
ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam |
chandāṃsi yasya parṇāni yastaṃ veda sa vedavit || 1 ||

adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ |
adhaśca mūlānyanusantatāni karmānubandhīni manuṣyaloke || 2 ||

na rūpamasyeha tathopalabhyate nānto na cādirna ca sampratiṣṭhā |
aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena chittvā || 3 ||

tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ |
tameva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī || 4 ||

nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ |
dvandvairvimuktāḥ sukhaduḥkhasaṃṅñairgacchantyamūḍhāḥ padamavyayaṃ tat || 5 ||

na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ |
yadgatvā na nivartante taddhāma paramaṃ mama || 6 ||

mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ |
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati || 7 ||

śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ |
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt || 8 ||

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca |
adhiṣṭhāya manaścāyaṃ viṣayānupasevate || 9 ||

utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam |
vimūḍhā nānupaśyanti paśyanti ṅñānacakṣuṣaḥ || 10 ||

yatanto yoginaścainaṃ paśyantyātmanyavasthitam |
yatanto‌உpyakṛtātmāno nainaṃ paśyantyacetasaḥ || 11 ||

yadādityagataṃ tejo jagadbhāsayate‌உkhilam |
yaccandramasi yaccāgnau tattejo viddhi māmakam || 12 ||

gāmāviśya ca bhūtāni dhārayāmyahamojasā |
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ || 13 ||

ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ |
prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham || 14 ||

sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtirṅñānamapohanaṃ ca |
vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham || 15 ||

dvāvimau puruṣau loke kṣaraścākṣara eva ca |
kṣaraḥ sarvāṇi bhūtāni kūṭastho‌உkṣara ucyate || 16 ||

uttamaḥ puruṣastvanyaḥ paramātmetyudhāhṛtaḥ |
yo lokatrayamāviśya bibhartyavyaya īśvaraḥ || 17 ||

yasmātkṣaramatīto‌உhamakṣarādapi cottamaḥ |
ato‌உsmi loke vede ca prathitaḥ puruṣottamaḥ || 18 ||

yo māmevamasaṃmūḍho jānāti puruṣottamam |
sa sarvavidbhajati māṃ sarvabhāvena bhārata || 19 ||

iti guhyatamaṃ śāstramidamuktaṃ mayānagha |
etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata || 20 ||


oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

puruṣottamayogo nāma pañcadaśo‌உdhyāyaḥ ||15 ||