Back

śrīmad bhagavad gīta ṣoḍaśo‌உdhyāyaḥ

atha ṣoḍaśo‌உdhyāyaḥ |


śrībhagavānuvāca |
abhayaṃ sattvasaṃśuddhirṅñānayogavyavasthitiḥ |
dānaṃ damaśca yaṅñaśca svādhyāyastapa ārjavam || 1 ||

ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam |
dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam || 2 ||

tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā |
bhavanti sampadaṃ daivīmabhijātasya bhārata || 3 ||

dambho darpo‌உbhimānaśca krodhaḥ pāruṣyameva ca |
aṅñānaṃ cābhijātasya pārtha sampadamāsurīm || 4 ||

daivī sampadvimokṣāya nibandhāyāsurī matā |
mā śucaḥ sampadaṃ daivīmabhijāto‌உsi pāṇḍava || 5 ||

dvau bhūtasargau loke‌உsmindaiva āsura eva ca |
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu || 6 ||

pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ |
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate || 7 ||

asatyamapratiṣṭhaṃ te jagadāhuranīśvaram |
aparasparasambhūtaṃ kimanyatkāmahaitukam || 8 ||

etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno‌உlpabuddhayaḥ |
prabhavantyugrakarmāṇaḥ kṣayāya jagato‌உhitāḥ || 9 ||

kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ |
mohādgṛhītvāsadgrāhānpravartante‌உśucivratāḥ || 10 ||

cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ |
kāmopabhogaparamā etāvaditi niścitāḥ || 11 ||

āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ |
īhante kāmabhogārthamanyāyenārthasañcayān || 12 ||

idamadya mayā labdhamimaṃ prāpsye manoratham |
idamastīdamapi me bhaviṣyati punardhanam || 13 ||

asau mayā hataḥ śatrurhaniṣye cāparānapi |
īśvaro‌உhamahaṃ bhogī siddho‌உhaṃ balavānsukhī || 14 ||

āḍhyo‌உbhijanavānasmi ko‌உnyosti sadṛśo mayā |
yakṣye dāsyāmi modiṣya ityaṅñānavimohitāḥ || 15 ||

anekacittavibhrāntā mohajālasamāvṛtāḥ |
prasaktāḥ kāmabhogeṣu patanti narake‌உśucau || 16 ||

ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ |
yajante nāmayaṅñaiste dambhenāvidhipūrvakam || 17 ||

ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ |
māmātmaparadeheṣu pradviṣanto‌உbhyasūyakāḥ || 18 ||

tānahaṃ dviṣataḥ krūrānsaṃsāreṣu narādhamān |
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu || 19 ||

āsurīṃ yonimāpannā mūḍhā janmani janmani |
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim || 20 ||

trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ |
kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet || 21 ||

etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ |
ācaratyātmanaḥ śreyastato yāti parāṃ gatim || 22 ||

yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ |
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim || 23 ||

tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau |
ṅñātvā śāstravidhānoktaṃ karma kartumihārhasi || 24 ||


oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

daivāsurasampadvibhāgayogo nāma ṣoḍaśo‌உdhyāyaḥ ||16 ||