Back

śrīmad bhagavad gīta saptadaśo‌உdhyāyaḥ

atha saptadaśo‌உdhyāyaḥ |


arjuna uvāca |
ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ |
teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ || 1 ||


śrībhagavānuvāca |
trividhā bhavati śraddhā dehināṃ sā svabhāvajā |
sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu || 2 ||

sattvānurūpā sarvasya śraddhā bhavati bhārata |
śraddhāmayo‌உyaṃ puruṣo yo yacchraddhaḥ sa eva saḥ || 3 ||

yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ |
pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ || 4 ||

aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ |
dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ || 5 ||

karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ |
māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān || 6 ||

āhārastvapi sarvasya trividho bhavati priyaḥ |
yaṅñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu || 7 ||

āyuḥsattvabalārogyasukhaprītivivardhanāḥ |
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ || 8 ||

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ |
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ || 9 ||

yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat |
ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam || 10 ||

aphalākāṅkṣibhiryaṅño vidhidṛṣṭo ya ijyate |
yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ || 11 ||

abhisandhāya tu phalaṃ dambhārthamapi caiva yat |
ijyate bharataśreṣṭha taṃ yaṅñaṃ viddhi rājasam || 12 ||

vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam |
śraddhāvirahitaṃ yaṅñaṃ tāmasaṃ paricakṣate || 13 ||

devadvijaguruprāṅñapūjanaṃ śaucamārjavam |
brahmacaryamahiṃsā ca śārīraṃ tapa ucyate || 14 ||

anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat |
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate || 15 ||

manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ |
bhāvasaṃśuddhirityetattapo mānasamucyate || 16 ||

śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ |
aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate || 17 ||

satkāramānapūjārthaṃ tapo dambhena caiva yat |
kriyate tadiha proktaṃ rājasaṃ calamadhruvam || 18 ||

mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ |
parasyotsādanārthaṃ vā tattāmasamudāhṛtam || 19 ||

dātavyamiti yaddānaṃ dīyate‌உnupakāriṇe |
deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam || 20 ||

yattu prattyupakārārthaṃ phalamuddiśya vā punaḥ |
dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam || 21 ||

adeśakāle yaddānamapātrebhyaśca dīyate |
asatkṛtamavaṅñātaṃ tattāmasamudāhṛtam || 22 ||

oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ |
brāhmaṇāstena vedāśca yaṅñāśca vihitāḥ purā || 23 ||

tasmādomityudāhṛtya yaṅñadānatapaḥkriyāḥ |
pravartante vidhānoktāḥ satataṃ brahmavādinām || 24 ||

tadityanabhisandhāya phalaṃ yaṅñatapaḥkriyāḥ |
dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ || 25 ||

sadbhāve sādhubhāve ca sadityetatprayujyate |
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate || 26 ||

yaṅñe tapasi dāne ca sthitiḥ saditi cocyate |
karma caiva tadarthīyaṃ sadityevābhidhīyate || 27 ||

aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat |
asadityucyate pārtha na ca tatprepya no iha || 28 ||


oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

śraddhātrayavibhāgayogo nāma saptadaśo‌உdhyāyaḥ ||17 ||