Back

śrīmad bhagavad gīta aṣṭādaśo‌உdhyāyaḥ

atha aṣṭādaśo‌உdhyāyaḥ |


arjuna uvāca |
saṃnyāsasya mahābāho tattvamicchāmi veditum |
tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana || 1 ||


śrībhagavānuvāca |
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ |
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ || 2 ||

tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ |
yaṅñadānatapaḥkarma na tyājyamiti cāpare || 3 ||

niścayaṃ śṛṇu me tatra tyāge bharatasattama |
tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ || 4 ||

yaṅñadānatapaḥkarma na tyājyaṃ kāryameva tat |
yaṅño dānaṃ tapaścaiva pāvanāni manīṣiṇām || 5 ||

etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca |
kartavyānīti me pārtha niścitaṃ matamuttamam || 6 ||

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate |
mohāttasya parityāgastāmasaḥ parikīrtitaḥ || 7 ||

duḥkhamityeva yatkarma kāyakleśabhayāttyajet |
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet || 8 ||

kāryamityeva yatkarma niyataṃ kriyate‌உrjuna |
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ || 9 ||

na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate |
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ || 10 ||

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ |
yastu karmaphalatyāgī sa tyāgītyabhidhīyate || 11 ||

aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam |
bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit || 12 ||

pañcaitāni mahābāho kāraṇāni nibodha me |
sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām || 13 ||

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham |
vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam || 14 ||

śarīravāṅmanobhiryatkarma prārabhate naraḥ |
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ || 15 ||

tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ |
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ || 16 ||

yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate |
hatvā‌உpi sa imāṃllokānna hanti na nibadhyate || 17 ||

ṅñānaṃ ṅñeyaṃ pariṅñātā trividhā karmacodanā |
karaṇaṃ karma karteti trividhaḥ karmasaṅgrahaḥ || 18 ||

ṅñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ |
procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi || 19 ||

sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate |
avibhaktaṃ vibhakteṣu tajṅñānaṃ viddhi sāttvikam || 20 ||

pṛthaktvena tu yajṅñānaṃ nānābhāvānpṛthagvidhān |
vetti sarveṣu bhūteṣu tajṅñānaṃ viddhi rājasam || 21 ||

yattu kṛtsnavadekasminkārye saktamahaitukam |
atattvārthavadalpaṃ ca tattāmasamudāhṛtam || 22 ||

niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam |
aphalaprepsunā karma yattatsāttvikamucyate || 23 ||

yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ |
kriyate bahulāyāsaṃ tadrājasamudāhṛtam || 24 ||

anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam |
mohādārabhyate karma yattattāmasamucyate || 25 ||

muktasaṅgo‌உnahaṃvādī dhṛtyutsāhasamanvitaḥ |
siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate || 26 ||

rāgī karmaphalaprepsurlubdho hiṃsātmako‌உśuciḥ |
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ || 27 ||

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko‌உlasaḥ |
viṣādī dīrghasūtrī ca kartā tāmasa ucyate || 28 ||

buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu |
procyamānamaśeṣeṇa pṛthaktvena dhanañjaya || 29 ||

pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye |
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī || 30 ||

yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca |
ayathāvatprajānāti buddhiḥ sā pārtha rājasī || 31 ||

adharmaṃ dharmamiti yā manyate tamasāvṛtā |
sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī || 32 ||

dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ |
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī || 33 ||

yayā tu dharmakāmārthāndhṛtyā dhārayate‌உrjuna |
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī || 34 ||

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca |
na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī || 35 ||

sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha |
abhyāsādramate yatra duḥkhāntaṃ ca nigacchati || 36 ||

yattadagre viṣamiva pariṇāme‌உmṛtopamam |
tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam || 37 ||

viṣayendriyasaṃyogādyattadagre‌உmṛtopamam |
pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam || 38 ||

yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ |
nidrālasyapramādotthaṃ tattāmasamudāhṛtam || 39 ||

na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ |
sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ || 40 ||

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parantapa |
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ || 41 ||

śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca |
ṅñānaṃ viṅñānamāstikyaṃ brahmakarma svabhāvajam || 42 ||

śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam |
dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam || 43 ||

kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam |
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam || 44 ||

sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ |
svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu || 45 ||

yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam |
svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ || 46 ||

śreyānsvadharmo viguṇaḥ paradharmotsvanuṣṭhitāt |
svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam || 47 ||

sahajaṃ karma kaunteya sadoṣamapi na tyajet |
sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ || 48 ||

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ |
naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati || 49 ||

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me |
samāsenaiva kaunteya niṣṭhā ṅñānasya yā parā || 50 ||

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca |
śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca || 51 ||

viviktasevī laghvāśī yatavākkāyamānasaḥ |
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ || 52 ||

ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham |
vimucya nirmamaḥ śānto brahmabhūyāya kalpate || 53 ||

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati |
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām || 54 ||

bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ |
tato māṃ tattvato ṅñātvā viśate tadanantaram || 55 ||

sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ |
matprasādādavāpnoti śāśvataṃ padamavyayam || 56 ||

cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ |
buddhiyogamupāśritya maccittaḥ satataṃ bhava || 57 ||

maccittaḥ sarvadurgāṇi matprasādāttariṣyasi |
atha cettvamahaṅkārānna śroṣyasi vinaṅkṣyasi || 58 ||

yadahaṅkāramāśritya na yotsya iti manyase |
mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati || 59 ||

svabhāvajena kaunteya nibaddhaḥ svena karmaṇā |
kartuṃ necchasi yanmohātkariṣyasyavaśo‌உpi tat || 60 ||

īśvaraḥ sarvabhūtānāṃ hṛddeśe‌உrjuna tiṣṭhati |
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā || 61 ||

tameva śaraṇaṃ gaccha sarvabhāvena bhārata |
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam || 62 ||

iti te ṅñānamākhyātaṃ guhyādguhyataraṃ mayā |
vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru || 63 ||

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ |
iṣṭo‌உsi me dṛḍhamiti tato vakṣyāmi te hitam || 64 ||

manmanā bhava madbhakto madyājī māṃ namaskuru |
māmevaiṣyasi satyaṃ te pratijāne priyo‌உsi me || 65 ||

sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ || 66 ||

idaṃ te nātapaskāya nābhaktāya kadācana |
na cāśuśrūṣave vācyaṃ na ca māṃ yo‌உbhyasūyati || 67 ||

ya imaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati |
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ || 68 ||

na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ |
bhavitā na ca me tasmādanyaḥ priyataro bhuvi || 69 ||

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ |
ṅñānayaṅñena tenāhamiṣṭaḥ syāmiti me matiḥ || 70 ||

śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ |
so‌உpi muktaḥ śubhāṃllokānprāpnuyātpuṇyakarmaṇām || 71 ||

kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā |
kaccidaṅñānasaṃmohaḥ pranaṣṭaste dhanañjaya || 72 ||


arjuna uvāca |
naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta |
sthito‌உsmi gatasandehaḥ kariṣye vacanaṃ tava || 73 ||


sañjaya uvāca |
ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ |
saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam || 74 ||

vyāsaprasādācchrutavānetadguhyamahaṃ param |
yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam || 75 ||

rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam |
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ || 76 ||

tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ |
vismayo me mahānrājanhṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama || 78 ||


oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

mokṣasaṃnyāsayogo nāmāṣṭādaśo‌உdhyāyaḥ || 18 ||