Back

śrīmad bhagavad gīta dvitīyo‌உdhyāyaḥ

atha dvitīyo‌உdhyāyaḥ |


sañjaya uvāca |
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam |
viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ || 1 ||


śrībhagavānuvāca |
kutastvā kaśmalamidaṃ viṣame samupasthitam |
anāryajuṣṭamasvargyamakīrtikaramarjuna || 2 ||

klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate |
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa || 3 ||


arjuna uvāca |
kathaṃ bhīṣmamahaṃ sāṅkhye droṇaṃ ca madhusūdana |
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana || 4 ||

gurūnahatvā hi mahānubhāvānśreyo bhoktuṃ bhaikṣyamapīha loke |
hatvārthakāmāṃstu gurunihaiva bhuñjīya bhogān‌உrudhirapradigdhān || 5 ||

na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ |
yāneva hatvā na jijīviṣāmaste‌உvasthitāḥ pramukhe dhārtarāṣṭrāḥ || 6 ||

kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ |
yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste‌உhaṃ śādhi māṃ tvāṃ prapannam || 7 ||

na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām |
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam || 8 ||


sañjaya uvāca |
evamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapa |
na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha || 9 ||

tamuvāca hṛṣīkeśaḥ prahasanniva bhārata |
senayorubhayormadhye viṣīdantamidaṃ vacaḥ || 10 ||


śrībhagavānuvāca |
aśocyānanvaśocastvaṃ praṅñāvādāṃśca bhāṣase |
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ || 11 ||

na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ |
na caiva na bhaviṣyāmaḥ sarve vayamataḥ param || 12 ||

dehino‌உsminyathā dehe kaumāraṃ yauvanaṃ jarā |
tathā dehāntaraprāptirdhīrastatra na muhyati || 13 ||

mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ |
āgamāpāyino‌உnityāstāṃstitikṣasva bhārata || 14 ||

yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha |
samaduḥkhasukhaṃ dhīraṃ so‌உmṛtatvāya kalpate || 15 ||

nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
ubhayorapi dṛṣṭo‌உntastvanayostattvadarśibhiḥ || 16 ||

avināśi tu tadviddhi yena sarvamidaṃ tatam |
vināśamavyayasyāsya na kaścitkartumarhati || 17 ||

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |
anāśino‌உprameyasya tasmādyudhyasva bhārata || 18 ||

ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam |
ubhau tau na vijānīto nāyaṃ hanti na hanyate || 19 ||

na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ |
ajo nityaḥ śāśvato‌உyaṃ purāṇo na hanyate hanyamāne śarīre || 20 ||

vedāvināśinaṃ nityaṃ ya enamajamavyayam |
athaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam || 21||
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro‌உparāṇi |
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī || 22 ||

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ |
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ || 23 ||

acchedyo‌உyamadāhyo‌உyamakledyo‌உśoṣya eva ca |
nityaḥ sarvagataḥ sthāṇuracalo‌உyaṃ sanātanaḥ || 24 ||

avyakto‌உyamacintyo‌உyamavikāryo‌உyamucyate |
tasmādevaṃ viditvainaṃ nānuśocitumarhasi || 25 ||

atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam |
tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi || 26 ||

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca |
tasmādaparihārye‌உrthe na tvaṃ śocitumarhasi || 27 ||

avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyaktanidhanānyeva tatra kā paridevanā || 28 ||

āścaryavatpaśyati kaścidenamāścaryavadvadati tathaiva cānyaḥ |
āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit || 29 ||

dehī nityamavadhyo‌உyaṃ dehe sarvasya bhārata |
tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi || 30 ||

svadharmamapi cāvekṣya na vikampitumarhasi |
dharmyāddhi yuddhācchreyo‌உnyatkṣatriyasya na vidyate || 31 ||

yadṛcchayā copapannaṃ svargadvāramapāvṛtam |
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam || 32 ||

atha cettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasi |
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi || 33 ||

akīrtiṃ cāpi bhūtāni kathayiṣyanti te‌உvyayām |
sambhāvitasya cākīrtirmaraṇādatiricyate || 34 ||

bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ |
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam || 35 ||

avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ |
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim || 36 ||

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm |
tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ || 37 ||

sukhaduḥkhe same kṛtvā lābhālābhau jayājayau |
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi || 38 ||

eṣā te‌உbhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu |
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi || 39 ||

nehābhikramanāśo‌உsti pratyavāyo na vidyate |
svalpamapyasya dharmasya trāyate mahato bhayāt || 40 ||

vyavasāyātmikā buddhirekeha kurunandana |
bahuśākhā hyanantāśca buddhayo‌உvyavasāyinām || 41 ||

yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ |
vedavādaratāḥ pārtha nānyadastīti vādinaḥ || 42 ||

kāmātmānaḥ svargaparā janmakarmaphalapradām |
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati || 43 ||

bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām |
vyavasāyātmikā buddhiḥ samādhau na vidhīyate || 44 ||

traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna |
nirdvandvo nityasattvastho niryogakṣema ātmavān || 45 ||

yāvānartha udapāne sarvataḥ samplutodake |
tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ || 46 ||

karmaṇyevādhikāraste mā phaleṣu kadācana |
mā karmaphalaheturbhūrmā te saṅgo‌உstvakarmaṇi || 47 ||

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate || 48 ||

dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya |
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ || 49 ||

buddhiyukto jahātīha ubhe sukṛtaduṣkṛte |
tasmādyogāya yujyasva yogaḥ karmasu kauśalam || 50 ||

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ |
janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam || 51 ||

yadā te mohakalilaṃ buddhirvyatitariṣyati |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca || 52 ||

śrutivipratipannā te yadā sthāsyati niścalā |
samādhāvacalā buddhistadā yogamavāpsyasi || 53 ||


arjuna uvāca |
sthitapraṅñasya kā bhāṣā samādhisthasya keśava |
sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim || 54 ||


śrībhagavānuvāca |
prajahāti yadā kāmānsarvānpārtha manogatān |
ātmanyevātmanā tuṣṭaḥ sthitapraṅñastadocyate || 55 ||

duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ |
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate || 56 ||

yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham |
nābhinandati na dveṣṭi tasya praṅñā pratiṣṭhitā || 57 ||

yadā saṃharate cāyaṃ kūrmo‌உṅgānīva sarvaśaḥ |
indriyāṇīndriyārthebhyastasya praṅñā pratiṣṭhitā || 58 ||

viṣayā vinivartante nirāhārasya dehinaḥ |
rasavarjaṃ raso‌உpyasya paraṃ dṛṣṭvā nivartate || 59 ||

yatato hyapi kaunteya puruṣasya vipaścitaḥ |
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ || 60 ||

tāni sarvāṇi saṃyamya yukta āsīta matparaḥ |
vaśe hi yasyendriyāṇi tasya praṅñā pratiṣṭhitā || 61 ||

dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate |
saṅgātsañjāyate kāmaḥ kāmātkrodho‌உbhijāyate || 62 ||

krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ |
smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati || 63 ||

rāgadveṣavimuktaistu viṣayānindriyaiścaran |
ātmavaśyairvidheyātmā prasādamadhigacchati || 64 ||

prasāde sarvaduḥkhānāṃ hānirasyopajāyate |
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate || 65 ||

nāsti buddhirayuktasya na cāyuktasya bhāvanā |
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham || 66 ||

indriyāṇāṃ hi caratāṃ yanmano‌உnuvidhīyate |
tadasya harati praṅñāṃ vāyurnāvamivāmbhasi || 67 ||

tasmādyasya mahābāho nigṛhītāni sarvaśaḥ |
indriyāṇīndriyārthebhyastasya praṅñā pratiṣṭhitā || 68 ||

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ || 69 ||

āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat |
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī || 70 ||

vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ |
nirmamo nirahaṅkāraḥ sa śāntimadhigacchati || 71 ||

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati |
sthitvāsyāmantakāle‌உpi brahmanirvāṇamṛcchati || 72 ||


oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

sāṅkhyayogo nāma dvitīyo‌உdhyāyaḥ ||2 ||