Back

śrīmad bhagavad gīta tṛtīyo‌உdhyāyaḥ

atha tṛtīyo‌உdhyāyaḥ |


arjuna uvāca |
jyāyasī cetkarmaṇaste matā buddhirjanārdana |
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava || 1 ||

vyāmiśreṇeva vākyena buddhiṃ mohayasīva me |
tadekaṃ vada niścitya yena śreyo‌உhamāpnuyām || 2 ||


śrībhagavānuvāca |
loke‌உsmindvividhā niṣṭhā purā proktā mayānagha |
ṅñānayogena sāṅkhyānāṃ karmayogena yoginām || 3 ||

na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo‌உśnute |
na ca saṃnyasanādeva siddhiṃ samadhigacchati || 4 ||

na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt |
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ || 5 ||

karmendriyāṇi saṃyamya ya āste manasā smaran |
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate || 6 ||

yastvindriyāṇi manasā niyamyārabhate‌உrjuna |
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate || 7 ||

niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ |
śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ || 8 ||

yaṅñārthātkarmaṇo‌உnyatra loko‌உyaṃ karmabandhanaḥ |
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara || 9 ||

sahayaṅñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ |
anena prasaviṣyadhvameṣa vo‌உstviṣṭakāmadhuk || 10 ||

devānbhāvayatānena te devā bhāvayantu vaḥ |
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha || 11 ||

iṣṭānbhogānhi vo devā dāsyante yaṅñabhāvitāḥ |
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ || 12 ||

yaṅñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ |
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt || 13 ||

annādbhavanti bhūtāni parjanyādannasambhavaḥ |
yaṅñādbhavati parjanyo yaṅñaḥ karmasamudbhavaḥ || 14 ||

karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam |
tasmātsarvagataṃ brahma nityaṃ yaṅñe pratiṣṭhitam || 15 ||

evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ |
aghāyurindriyārāmo moghaṃ pārtha sa jīvati || 16 ||

yastvātmaratireva syādātmatṛptaśca mānavaḥ |
ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate || 17 ||

naiva tasya kṛtenārtho nākṛteneha kaścana |
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ || 18 ||

tasmādasaktaḥ satataṃ kāryaṃ karma samācara |
asakto hyācarankarma paramāpnoti pūruṣaḥ || 19 ||

karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ |
lokasaṅgrahamevāpi sampaśyankartumarhasi || 20 ||

yadyadācarati śreṣṭhastattadevetaro janaḥ |
sa yatpramāṇaṃ kurute lokastadanuvartate || 21 ||

na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana |
nānavāptamavāptavyaṃ varta eva ca karmaṇi || 22 ||

yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || 23 ||

utsīdeyurime lokā na kuryāṃ karma cedaham |
saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ || 24 ||

saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata |
kuryādvidvāṃstathāsaktaścikīrṣurlokasaṅgraham || 25 ||

na buddhibhedaṃ janayedaṅñānāṃ karmasaṅginām |
joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran || 26 ||

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |
ahaṅkāravimūḍhātmā kartāhamiti manyate || 27 ||

tattvavittu mahābāho guṇakarmavibhāgayoḥ |
guṇā guṇeṣu vartanta iti matvā na sajjate || 28 ||

prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu |
tānakṛtsnavido mandānkṛtsnavinna vicālayet || 29 ||

mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā |
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ || 30 ||

ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ |
śraddhāvanto‌உnasūyanto mucyante te‌உpi karmabhiḥ || 31 ||

ye tvetadabhyasūyanto nānutiṣṭhanti me matam |
sarvaṅñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ || 32 ||

sadṛśaṃ ceṣṭate svasyāḥ prakṛterṅñānavānapi |
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati || 33 ||

indriyasyendriyasyārthe rāgadveṣau vyavasthitau |
tayorna vaśamāgacchettau hyasya paripanthinau || 34 ||

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt |
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ || 35 ||


arjuna uvāca |
atha kena prayukto‌உyaṃ pāpaṃ carati pūruṣaḥ |
anicchannapi vārṣṇeya balādiva niyojitaḥ || 36 ||


śrībhagavānuvāca |
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ |
mahāśano mahāpāpmā viddhyenamiha vairiṇam || 37 ||

dhūmenāvriyate vahniryathādarśo malena ca |
yatholbenāvṛto garbhastathā tenedamāvṛtam || 38 ||

āvṛtaṃ ṅñānametena ṅñānino nityavairiṇā |
kāmarūpeṇa kaunteya duṣpūreṇānalena ca || 39 ||

indriyāṇi mano buddhirasyādhiṣṭhānamucyate |
etairvimohayatyeṣa ṅñānamāvṛtya dehinam || 40 ||

tasmāttvamindriyāṇyādau niyamya bharatarṣabha |
pāpmānaṃ prajahi hyenaṃ ṅñānaviṅñānanāśanam || 41 ||

indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ |
manasastu parā buddhiryo buddheḥ paratastu saḥ || 42 ||

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā |
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam || 43 ||


oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

karmayogo nāma tṛtīyo‌உdhyāyaḥ ||3 ||