Back

śrīmad bhagavad gīta caturtho‌உdhyāyaḥ

atha caturtho‌உdhyāyaḥ |


śrībhagavānuvāca |
imaṃ vivasvate yogaṃ proktavānahamavyayam |
vivasvānmanave prāha manurikṣvākave‌உbravīt || 1 ||

evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ |
sa kāleneha mahatā yogo naṣṭaḥ parantapa || 2 ||

sa evāyaṃ mayā te‌உdya yogaḥ proktaḥ purātanaḥ |
bhakto‌உsi me sakhā ceti rahasyaṃ hyetaduttamam || 3 ||


arjuna uvāca |
aparaṃ bhavato janma paraṃ janma vivasvataḥ |
kathametadvijānīyāṃ tvamādau proktavāniti || 4 ||


śrībhagavānuvāca |
bahūni me vyatītāni janmāni tava cārjuna |
tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa || 5 ||

ajo‌உpi sannavyayātmā bhūtānāmīśvaro‌உpi san |
prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā || 6 ||

yadā yadā hi dharmasya glānirbhavati bhārata |
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham || 7 ||

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām |
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge || 8 ||

janma karma ca me divyamevaṃ yo vetti tattvataḥ |
tyaktvā dehaṃ punarjanma naiti māmeti so‌உrjuna || 9 ||

vītarāgabhayakrodhā manmayā māmupāśritāḥ |
bahavo ṅñānatapasā pūtā madbhāvamāgatāḥ || 10 ||

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || 11 ||

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ |
kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā || 12 ||

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ |
tasya kartāramapi māṃ viddhyakartāramavyayam || 13 ||

na māṃ karmāṇi limpanti na me karmaphale spṛhā |
iti māṃ yo‌உbhijānāti karmabhirna sa badhyate || 14 ||

evaṃ ṅñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ |
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam || 15 ||

kiṃ karma kimakarmeti kavayo‌உpyatra mohitāḥ |
tatte karma pravakṣyāmi yajṅñātvā mokṣyase‌உśubhāt || 16 ||

karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ || 17 ||

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ |
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt || 18 ||

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ |
ṅñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ || 19 ||

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ |
karmaṇyabhipravṛtto‌உpi naiva kiñcitkaroti saḥ || 20 ||

nirāśīryatacittātmā tyaktasarvaparigrahaḥ |
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam || 21 ||

yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ |
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate || 22 ||

gatasaṅgasya muktasya ṅñānāvasthitacetasaḥ |
yaṅñāyācarataḥ karma samagraṃ pravilīyate || 23 ||

brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam |
brahmaiva tena gantavyaṃ brahmakarmasamādhinā || 24 ||

daivamevāpare yaṅñaṃ yoginaḥ paryupāsate |
brahmāgnāvapare yaṅñaṃ yaṅñenaivopajuhvati || 25 ||

śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati |
śabdādīnviṣayānanya indriyāgniṣu juhvati || 26 ||

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare |
ātmasaṃyamayogāgnau juhvati ṅñānadīpite || 27 ||

dravyayaṅñāstapoyaṅñā yogayaṅñāstathāpare |
svādhyāyaṅñānayaṅñāśca yatayaḥ saṃśitavratāḥ || 28 ||

apāne juhvati prāṇaṃ prāṇe‌உpānaṃ tathāpare |
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ || 29 ||

apare niyatāhārāḥ prāṇānprāṇeṣu juhvati |
sarve‌உpyete yaṅñavido yaṅñakṣapitakalmaṣāḥ || 30 ||

yaṅñaśiṣṭāmṛtabhujo yānti brahma sanātanam |
nāyaṃ loko‌உstyayaṅñasya kuto‌உnyaḥ kurusattama || 31 ||

evaṃ bahuvidhā yaṅñā vitatā brahmaṇo mukhe |
karmajānviddhi tānsarvānevaṃ ṅñātvā vimokṣyase || 32 ||

śreyāndravyamayādyaṅñājṅñānayaṅñaḥ parantapa |
sarvaṃ karmākhilaṃ pārtha ṅñāne parisamāpyate || 33 ||

tadviddhi praṇipātena paripraśnena sevayā |
upadekṣyanti te ṅñānaṃ ṅñāninastattvadarśinaḥ || 34 ||

yajṅñātvā na punarmohamevaṃ yāsyasi pāṇḍava |
yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi || 35 ||

api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ |
sarvaṃ ṅñānaplavenaiva vṛjinaṃ santariṣyasi || 36 ||

yathaidhāṃsi samiddho‌உgnirbhasmasātkurute‌உrjuna |
ṅñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā || 37 ||

na hi ṅñānena sadṛśaṃ pavitramiha vidyate |
tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati || 38 ||

śraddhāvāṃllabhate ṅñānaṃ tatparaḥ saṃyatendriyaḥ |
ṅñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati || 39 ||

aṅñaścāśraddadhānaśca saṃśayātmā vinaśyati |
nāyaṃ loko‌உsti na paro na sukhaṃ saṃśayātmanaḥ || 40 ||

yogasaṃnyastakarmāṇaṃ ṅñānasaṃchinnasaṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya || 41 ||

tasmādaṅñānasambhūtaṃ hṛtsthaṃ ṅñānāsinātmanaḥ |
chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata || 42 ||


oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

ṅñānakarmasaṃnyāsayogo nāma caturtho‌உdhyāyaḥ ||4 ||