Back

śrīmad bhagavad gīta saptamo‌உdhyāyaḥ

atha saptamo‌உdhyāyaḥ |


śrībhagavānuvāca |
mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ |
asaṃśayaṃ samagraṃ māṃ yathā ṅñāsyasi tacchṛṇu || 1 ||

ṅñānaṃ te‌உhaṃ saviṅñānamidaṃ vakṣyāmyaśeṣataḥ |
yajṅñātvā neha bhūyo‌உnyajṅñātavyamavaśiṣyate || 2 ||

manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye |
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ || 3 ||

bhūmirāpo‌உnalo vāyuḥ khaṃ mano buddhireva ca |
ahaṅkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā || 4 ||

apareyamitastvanyāṃ prakṛtiṃ viddhi me parām |
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat || 5 ||

etadyonīni bhūtāni sarvāṇītyupadhāraya |
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā || 6 ||

mattaḥ parataraṃ nānyatkiñcidasti dhanañjaya |
mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva || 7 ||

raso‌உhamapsu kaunteya prabhāsmi śaśisūryayoḥ |
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu || 8 ||

puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau |
jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu || 9 ||

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam |
buddhirbuddhimatāmasmi tejastejasvināmaham || 10 ||

balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam |
dharmāviruddho bhūteṣu kāmo‌உsmi bharatarṣabha || 11 ||

ye caiva sāttvikā bhāvā rājasāstāmasāśca ye |
matta eveti tānviddhi na tvahaṃ teṣu te mayi || 12 ||

tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat |
mohitaṃ nābhijānāti māmebhyaḥ paramavyayam || 13 ||

daivī hyeṣā guṇamayī mama māyā duratyayā |
māmeva ye prapadyante māyāmetāṃ taranti te || 14 ||

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ |
māyayāpahṛtaṅñānā āsuraṃ bhāvamāśritāḥ || 15 ||

caturvidhā bhajante māṃ janāḥ sukṛtino‌உrjuna |
ārto jiṅñāsurarthārthī ṅñānī ca bharatarṣabha || 16 ||

teṣāṃ ṅñānī nityayukta ekabhaktirviśiṣyate |
priyo hi ṅñānino‌உtyarthamahaṃ sa ca mama priyaḥ || 17 ||

udārāḥ sarva evaite ṅñānī tvātmaiva me matam |
āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim || 18 ||

bahūnāṃ janmanāmante ṅñānavānmāṃ prapadyate |
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ || 19 ||

kāmaistaistairhṛtaṅñānāḥ prapadyante‌உnyadevatāḥ |
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā || 20 ||

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati |
tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham || 21 ||

sa tayā śraddhayā yuktastasyārādhanamīhate |
labhate ca tataḥ kāmānmayaiva vihitānhi tān || 22 ||

antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām |
devāndevayajo yānti madbhaktā yānti māmapi || 23 ||

avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ |
paraṃ bhāvamajānanto mamāvyayamanuttamam || 24 ||

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ |
mūḍho‌உyaṃ nābhijānāti loko māmajamavyayam || 25 ||

vedāhaṃ samatītāni vartamānāni cārjuna |
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana || 26 ||

icchādveṣasamutthena dvandvamohena bhārata |
sarvabhūtāni saṃmohaṃ sarge yānti parantapa || 27 ||

yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām |
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ || 28 ||

jarāmaraṇamokṣāya māmāśritya yatanti ye |
te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam || 29 ||

sādhibhūtādhidaivaṃ māṃ sādhiyaṅñaṃ ca ye viduḥ |
prayāṇakāle‌உpi ca māṃ te viduryuktacetasaḥ || 30 ||


oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

ṅñānaviṅñānayogo nāma saptamo‌உdhyāyaḥ ||7 ||