Back

śrīmad bhagavad gīta aṣṭamo‌உdhyāyaḥ

atha aṣṭamo‌உdhyāyaḥ |


arjuna uvāca |
kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruṣottama |
adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate || 1 ||

adhiyaṅñaḥ kathaṃ ko‌உtra dehe‌உsminmadhusūdana |
prayāṇakāle ca kathaṃ ṅñeyo‌உsi niyatātmabhiḥ || 2 ||


śrībhagavānuvāca |
akṣaraṃ brahma paramaṃ svabhāvo‌உdhyātmamucyate |
bhūtabhāvodbhavakaro visargaḥ karmasaṃṅñitaḥ || 3 ||

adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam |
adhiyaṅño‌உhamevātra dehe dehabhṛtāṃ vara || 4 ||

antakāle ca māmeva smaranmuktvā kalevaram |
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ || 5 ||

yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram |
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ || 6 ||

tasmātsarveṣu kāleṣu māmanusmara yudhya ca |
mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayam || 7 ||

abhyāsayogayuktena cetasā nānyagāminā |
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan || 8 ||

kaviṃ purāṇamanuśāsitāramaṇoraṇīyaṃsamanusmaredyaḥ |
sarvasya dhātāramacintyarūpamādityavarṇaṃ tamasaḥ parastāt || 9 ||

prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva |
bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruṣamupaiti divyam || 10 ||

yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ |
yadicchanto brahmacaryaṃ caranti tatte padaṃ saṅgraheṇa pravakṣye || 11 ||

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca |
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām || 12 ||

omityekākṣaraṃ brahma vyāharanmāmanusmaran |
yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim || 13 ||

ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ |
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ || 14 ||

māmupetya punarjanma duḥkhālayamaśāśvatam |
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ || 15 ||

ābrahmabhuvanāllokāḥ punarāvartino‌உrjuna |
māmupetya tu kaunteya punarjanma na vidyate || 16 ||

sahasrayugaparyantamaharyadbrahmaṇo viduḥ |
rātriṃ yugasahasrāntāṃ te‌உhorātravido janāḥ || 17 ||

avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame |
rātryāgame pralīyante tatraivāvyaktasaṃṅñake || 18 ||

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate |
rātryāgame‌உvaśaḥ pārtha prabhavatyaharāgame || 19 ||

parastasmāttu bhāvo‌உnyo‌உvyakto‌உvyaktātsanātanaḥ |
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati || 20 ||

avyakto‌உkṣara ityuktastamāhuḥ paramāṃ gatim |
yaṃ prāpya na nivartante taddhāma paramaṃ mama || 21 ||

puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā |
yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam || 22 ||

yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ |
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha || 23 ||

agnirjotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam |
tatra prayātā gacchanti brahma brahmavido janāḥ || 24 ||

dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam |
tatra cāndramasaṃ jyotiryogī prāpya nivartate || 25 ||

śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate |
ekayā yātyanāvṛttimanyayāvartate punaḥ || 26 ||

naite sṛtī pārtha jānanyogī muhyati kaścana |
tasmātsarveṣu kāleṣu yogayukto bhavārjuna || 27 ||

vedeṣu yaṅñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam |
atyeti tatsarvamidaṃ viditvāyogī paraṃ sthānamupaiti cādyam || 28 ||


oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

akṣarabrahmayogo nāmāṣṭamo‌உdhyāyaḥ ||8 ||