Back

śrīmad bhagavad gīta navamo‌உdhyāyaḥ

atha navamo‌உdhyāyaḥ |


śrībhagavānuvāca |
idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave |
ṅñānaṃ viṅñānasahitaṃ yajṅñātvā mokṣyase‌உśubhāt || 1 ||

rājavidyā rājaguhyaṃ pavitramidamuttamam |
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam || 2 ||

aśraddadhānāḥ puruṣā dharmasyāsya parantapa |
aprāpya māṃ nivartante mṛtyusaṃsāravartmani || 3 ||

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā |
matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ || 4 ||

na ca matsthāni bhūtāni paśya me yogamaiśvaram |
bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ || 5 ||

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān |
tathā sarvāṇi bhūtāni matsthānītyupadhāraya || 6 ||

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām |
kalpakṣaye punastāni kalpādau visṛjāmyaham || 7 ||

prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ |
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt || 8 ||

na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya |
udāsīnavadāsīnamasaktaṃ teṣu karmasu || 9 ||

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram |
hetunānena kaunteya jagadviparivartate || 10 ||

avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam |
paraṃ bhāvamajānanto mama bhūtamaheśvaram || 11 ||

moghāśā moghakarmāṇo moghaṅñānā vicetasaḥ |
rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ || 12 ||

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ |
bhajantyananyamanaso ṅñātvā bhūtādimavyayam || 13 ||

satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ |
namasyantaśca māṃ bhaktyā nityayuktā upāsate || 14 ||

ṅñānayaṅñena cāpyanye yajanto māmupāsate |
ekatvena pṛthaktvena bahudhā viśvatomukham || 15 ||

ahaṃ kraturahaṃ yaṅñaḥ svadhāhamahamauṣadham |
mantro‌உhamahamevājyamahamagnirahaṃ hutam || 16 ||

pitāhamasya jagato mātā dhātā pitāmahaḥ |
vedyaṃ pavitramoṅkāra ṛksāma yajureva ca || 17 ||

gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt |
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam || 18 ||

tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca |
amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna || 19 ||

traividyā māṃ somapāḥ pūtapāpā yaṅñairiṣṭvā svargatiṃ prārthayante |
te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān || 20 ||

te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti |
evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante || 21 ||

ananyāścintayanto māṃ ye janāḥ paryupāsate |
eṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham || 22||
ye‌உpyanyadevatā bhaktā yajante śraddhayānvitāḥ |
te‌உpi māmeva kaunteya yajantyavidhipūrvakam || 23 ||

ahaṃ hi sarvayaṅñānāṃ bhoktā ca prabhureva ca |
na tu māmabhijānanti tattvenātaścyavanti te || 24 ||

yānti devavratā devānpitūnyānti pitṛvratāḥ |
bhūtāni yānti bhūtejyā yānti madyājino‌உpi mām || 25 ||

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati |
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ || 26 ||

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat |
yattapasyasi kaunteya tatkuruṣva madarpaṇam || 27 ||

śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ |
saṃnyāsayogayuktātmā vimukto māmupaiṣyasi || 28 ||

samo‌உhaṃ sarvabhūteṣu na me dveṣyo‌உsti na priyaḥ |
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham || 29 ||

api cetsudurācāro bhajate māmananyabhāk |
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ || 30 ||

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati |
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati || 31 ||

māṃ hi pārtha vyapāśritya ye‌உpi syuḥ pāpayonayaḥ |
striyo vaiśyāstathā śūdrāste‌உpi yānti parāṃ gatim || 32 ||

kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā |
anityamasukhaṃ lokamimaṃ prāpya bhajasva mām || 33 ||

manmanā bhava madbhakto madyājī māṃ namaskuru |
māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ || 34 ||


oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

rājavidyārājaguhyayogo nāma navamo‌உdhyāyaḥ ||9 ||