Back

sūryāṣṭakam

ādideva namastubhyaṃ prasīda mabhāskara
divākara namastubhyaṃ prabhākara namostute

saptāśva radha mārūḍhaṃ pracaṇḍaṃ kaśyapātmajaṃ
śveta padmadharaṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ

lohitaṃ radhamārūḍhaṃ sarva loka pitāmahaṃ
mahāpāpa haraṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ

traiguṇyaṃ ca mahāśūraṃ brahma viṣṇu maheśvaraṃ
mahā pāpa haraṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ

bṛṃhitaṃ tejasāṃ puñjaṃ vāyu mākāśa mevaca
prabhuñca sarva lokānāṃ taṃ sūryaṃ praṇamāmyahaṃ

bandhūka puṣpa saṅkāśaṃ hāra kuṇḍala bhūṣitaṃ
eka cakradharaṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ

viśveśaṃ viśva kartāraṃ mahā tejaḥ pradīpanaṃ
mahā pāpa haraṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ

taṃ sūryaṃ jagatāṃ nādhaṃ jnāna vijnāna mokṣadaṃ
mahā pāpa haraṃ devaṃ taṃ sūryaṃ praṇamāmyahaṃ

sūryāṣṭakaṃ paṭhennityaṃ grahapīḍā praṇāśanaṃ
aputro labhate putraṃ daridro dhanavān bhavet

āmiṣaṃ madhupānaṃ ca yaḥ karoti raverdhine
sapta janma bhavedrogī janma karma daridratā

strī taila madhu māṃsāni hastyajettu raverdhine
na vyādhi śoka dāridryaṃ sūrya lokaṃ sa gacchati

iti śrī śivaproktaṃ śrī sūryāṣṭakaṃ sampūrṇaṃ