Back

tyāgarāja pañcaratna kīrtana jagadānanda kāraka

kūrpu: śrī tyāgarājācāryulu
rāgaṃ: nāṭṭai
tāḷaṃ: ādi

jagadānanda kārakā

jaya jānakī prāṇa nāyakā
jagadānanda kārakā

gaganādhipa satkulaja rāja rājeśvara
suguṇākara surasevya bhavya dāyaka
sadā sakala jagadānanda kārakā

amara tāraka nicaya kumuda hita paripūrṇa naga sura surabhūja
dadhi payodhi vāsa haraṇa sundaratara vadana sudhāmaya vaco
bṛnda govinda sānanda mā varājarāpta śubhakarāneka
jagadānanda kārakā

nigama nīrajāmṛtaja poṣakā nimiśavairi vārida samīraṇa
khaga turaṅga satkavi hṛdālayā gaṇita vānarādhipa natāṅghriyuga
jagadānanda kārakā

indra nīlamaṇi sannibhāpa ghana candra sūrya nayanāprameya
vāgīndra janaka sakaleśa śubhra nāgendra śayana śamana vairi sannuta
jagadānanda kārakā

pāda vijita mauni śāpa sava paripāla vara mantra grahaṇa lola
parama śānta citta janakajādhipa sarojabhava varadākhila
jagadānanda kārakā

sṛṣṭi sthityantakāra kāmita kāmita phaladā samāna gātra
śacīpati nutābdhi mada harā nurāgarāga rājitakadhā sārahita
jagadānanda kārakā

sajjana mānasābdhi sudhākara kusuma vimāna surasāripu karābja
lālita caraṇāva guṇa suragaṇa mada haraṇa sanātanā januta
jagadānanda kārakā

oṅkāra pañjara kīra pura hara saroja bhava keśavādi rūpa
vāsavaripu janakāntaka kalādharāpta karuṇākara śaraṇāgata
janapālana sumano ramaṇa nirvikāra nigama sāratara
jagadānanda kārakā

karadhṛta śarajālā sura madāpa haraṇa vanīsura surāvana
kavīna bilaja mauni kṛta caritra sannuta śrī tyāgarājanuta
jagadānanda kārakā

purāṇa puruṣa nṛvarātmaja śrita parādhīna kara virādha rāvaṇa
virāvaṇa nagha parāśara manohara vikṛta tyāgarāja sannuta
jagadānanda kārakā

agaṇita guṇa kanaka cela sāla viḍalanāruṇābha samāna caraṇāpāra
mahimādbhuta sukavijana hṛtsadana sura munigaṇa vihita kalaśa
nīra nidhijā ramaṇa pāpa gaja nṛsiṃha vara tyāgarājādhinuta
jagadānanda kārakā

jaya jānakī prāṇa nāyakā
jagadānanda kārakā