Back

tyāgarāja pañcaratna kīrtana kana kana rucirā

kūrpu: śrī tyāgarājācāryulu
rāgaṃ: varāḷi
tāḷaṃ: ādi

kana kana rucirā
kanaka vasana ninnu

dina dinamunu anudina dinamunu
manasuna canuvuna ninnu
kana kana rucira kanaka vasana ninnu

pālugāru momuna
śrīyapāra mahima kanaru ninnu
kana kana rucirā kanaka vasana ninnu

kaḷakaḷamanu mukhakaḷa galigina sīta
kulukucu nora kannulanu jūce ninnu
kana kana rucirā kanaka vasana ninnu

bālākābha sucela maṇimaya mālālaṅkṛta kandhara
sarasijākṣa vara kapola surucira kirīṭadhara santatambu manasāraga
kana kana rucirā kanaka vasana ninnu

sapatni mātayau surucice karṇa śūlamaina māṭala vīnula
curukkana tāḷaka śrī harini dhyāniñci sukhiyimpaga ledā yaṭu
kana kana rucirā kanaka vasana ninnu

mṛdamada lalāma śubhāniṭila vara jaṭāyu mokṣa phalada
pavamāna sutuḍu nīdu mahima delpa sīta delisi
valaci sokkaledā ārīti ninnu
kana kana rucirā kanaka vasana ninnu

sukhāspada vimukhāmbudhara pavana videha mānasa vihārāpta
surabhūja mānita guṇāṅka cidānanda khaga turaṅga dhṛta rathaṅga
parama dayākara karuṇārasa varuṇālaya bhayāpahara śrī raghupate
kana kana rucirā kanaka vasana ninnu

kāmiñci premamīda karamula nīdu pāda kamalamula baṭṭukonu
vāḍu sākṣi rāma nāma rasikuḍu kailāsa sadanuḍu sākṣi
mariyu nārada parāśara śuka śaunaka purandhara nagajā dharaja
mukhyulu sākṣi gādā sundareśa sukha kalaśāmbudhi vāsā śritulake
kana kana rucirā kanaka vasana ninnu

satatamu prema pūrituḍagu tyāgarājanuta
mukhajita kumudahita varada ninnu
kana kana rucirā kanaka vasana ninnu

kana kana rucirā