Back

vande mātaram

vandemātaraṃ
sujalāṃ suphalāṃ malayaja śītalāṃ
sasya śyāmalāṃ mātaram ||vande||

śubhrajyotsnā pulakitayāminīṃ
pullakusumita drumadala śobhinīṃ
suhāsinīṃ sumadhura bhāṣiṇīṃ
sukhadāṃ varadāṃ mātaram || vande ||

koṭikoṭi kaṇṭha kalakala ninādakarāle
koṭi koṭi bhujair dhṛta kara karavāle
abalā keyano mā eto bale
bahubala dhāriṇīṃ namāmi tāriṇīṃ
ripudalavāriṇīṃ mātarām || vande ||

timi vidyā timi dharma tumi hṛdi tumi marma
tvaṃ hi prāṇāḥ śarīre
bāhute tumi mā śakti hṛdaye tumi mā bhakti
to mārayi pratimā gaḍi mandire mandire || vande ||

tvaṃ hi durgā daśa praharaṇa dhāriṇī
kamalā kamaladaḷa vihāriṇī
vāṇī vidyādāyinī
namāmi tvāṃ
namāmi kamalām amalām atulāṃ
sujalāṃ suphalāṃ mātaram || vande ||

śyāmalāṃ saralāṃ susmitāṃ bhūṣitāṃ
dharaṇīṃ bharaṇīṃ mātaraṃ