Back

viṣṇu sūktam

oṃ viṣṇornuka’ṃ ryā’ṇi pravo’caṃ yaḥ pārthi’vāni vimame rājāgṃ’si yo aska’bhāyadutta’ragṃ sadhastha’ṃ vicakraṇastredhoru’yo viṣṇo’rarāṭa’masi viṣṇo”ḥ pṛṣṭhama’si viṣṇoḥ śnaptre”stho viṣṇossyūra’si viṣṇo”rdhruvama’si vaiṣṇavama’si viṣṇa’ve tvā ||

tada’sya priyamabhipātho’ aśyām | naro yatra’ devayavo mada’nti | urukramasya sa hi bandhu’ritthā | viṣṇo” pade pa’rame madhva uthsa’ḥ | pratadviṣṇu’sstavate ryā’ya | mṛgo na bhīmaḥ ku’caro gi’riṣṭhāḥ | yasyoruṣu’ triṣu vikrama’ṇeṣu | adhi’kṣayanti bhuva’nāni viśvā” | paro mātra’yā tanuvā’ vṛdhāna | na te’ mahitvamanva’śnuvanti ||

ubhe te’ vidmā raja’sī pṛthivyā viṣṇo’ devatvam | paramasya’ vithse | vica’krame pṛthimeṣa etām | kṣetrā’ya viṣṇurmanu’ṣe daśasyan | dhruvāso’ asya rayo janā’saḥ | ūrukṣitigṃ sujani’mācakāra | trirdevaḥ pṛ’thimeṣa etām | vica’krame śatarca’saṃ mahitvā | praviṣṇu’rastu tavasastavī’yān | tveṣagg hya’sya sthavi’rasya nāma’ ||

ato’ devā a’vantu no yato viṣṇu’rvicakrame | pṛthivyāḥ saptadhāma’bhiḥ | idaṃ viṣṇurvica’krame tredhā nida’dhe padam | samū’ḍhamasya pāgṃ sure || trīṇi’ padā vica’krame viṣṇu’rgopā adā”bhyaḥ | tato dharmā’ṇi dhārayan’ | viṣṇoḥ karmā’ṇi paśyata yato” vratāni’ paspṛśe | indra’sya yujyaḥ sakhā” ||

tadviṣṇo”ḥ paramaṃ padagṃ sadā’ paśyanti raya’ḥ | diva cakṣurāta’tam | tadviprā’so vipanyavo’ jāgṛvāgṃ sassami’ndhate | viṣṇoryatpa’ramaṃ padam | paryā”ptyā ana’ntarāyāya sarva’stomo‌உti tra u’ttama maha’rbhavati sarvasyāptyai sarva’sya jittyai sarva’meva tenā”pnoti sarvaṃ’ jayati ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||