Back

अन्नमय्य कीर्तन कोडेकाडे वीडे

कोडेकाडे वीडे वीडे गोविन्दुडु
कूडे इद्दरु सतुल गोविन्दुडु ॥

गोल्लेतल वलपिञ्चे गोविन्दुडु
कोल्ललाडे वेन्नलु गोविन्दुडु ।
गुल्ल सङ्कुञ्जक्रमुल गोविन्दुडु
गोल्लवारिण्ट पेरिगे गोविन्दुडु ॥

कोलचे पसुलगाचे गोविन्दुडु
कूलगुम्मे कंसुनि गोविन्दुडु ।
गोलयै वेल कोण्डेत्ते गोविन्दुडु
गूलेपुसतुलं देच्चे गोविन्दुडु ॥

कुन्दनपु चेलतोडि गोविन्दुडु
गोन्दुलु सन्दुलु दूरे गोविन्दुडु ।
कुन्दनि श्रीवेङ्कटाद्रि गोविन्दुडु
गोन्दिं दोसे नसुरल गोविन्दुडु ॥