Back

नित्य पारायण श्लोकाः

प्रभात श्लोकं
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले स्थिता गौरी प्रभाते करदर्शनम् ॥

प्रभात भूमि श्लोकं
समुद्र वसने देवी पर्वत स्तन मण्डले ।
विष्णुपत्नि नमस्तुभ्यं, पादस्पर्शं क्षमस्वमे ॥

सूर्योदय श्लोकं
ब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् ।
साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिञ्च दिवाकरम् ॥

स्नान श्लोकं
गङ्गे च यमुने चैव गोदावरी सरस्वती
नर्मदे सिन्धु कावेरी जलेस्मिन् सन्निधिं कुरु ॥

भस्म धारण श्लोकं
श्रीकरं च पवित्रं च शोक निवारणम् ।
लोके वशीकरं पुंसां भस्मं त्र्यैलोक्य पावनम् ॥

भोजन पूर्व श्लोकं
ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिनः ॥

अहं वैश्वानरो भूत्वा प्राणिनां देह-माश्रितः ।
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम् ॥

त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये ।
गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ॥

भोजनानन्तर श्लोकं
अगस्त्यं वैनतेयं च शमीं च बडबालनम् ।
आहार परिणामार्थं स्मरामि च वृकोदरम् ॥

सन्ध्या दीप दर्शन श्लोकं
दीपं ज्योति परब्रह्म दीपं सर्वतमोपहम् ।
दीपेन साध्यते सर्वं सन्ध्या दीपं नमो‌உस्तुते ॥

निद्रा श्लोकं
रामं स्कन्धं हनुमन्तं वैनतेयं वृकोदरम् ।
शयने यः स्मरेन्नित्यम् दुस्वप्न-स्तस्यनश्यति ॥

कार्य प्रारम्भ श्लोकं
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभः ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥

गायत्रि मन्त्रं
ॐ भूर्भुव॒स्सुवः॒ । तथ्स॑वि॒तुर्वरे॓ण्यं॒ ।
भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया॓त् ॥

हनुम स्तोत्रं
मनोजवं मारुत तुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्टम् ।
वातात्मजं वानरयूध मुख्यं श्रीरामदूतं शिरसा नमामि ॥

बुद्धिर्बलं यशोधैर्यं निर्भयत्व-मरोगता ।
अजाड्यं वाक्पटुत्वं च हनुमत्-स्मरणाद्-भवेत् ॥

श्रीराम स्तोत्रं
श्री राम राम रामेती रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं राम नाम वरानने

गणेश स्तोत्रं
शुक्लां बरधरं विष्णुं शशिवर्णम् चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥
अगजानन पद्मार्कं गजानन महर्निशम् ।
अनेकदन्तं भक्ताना-मेकदन्त-मुपास्महे ॥

शिव स्तोत्रं
त्र्यं॑बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्-मृत्यो॑र्-मुक्षीय॒ मा‌உमृता॓त् ॥

गुरु श्लोकं
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ॥

सरस्वती श्लोकं
सरस्वती नमस्तुभ्यं वरदे कामरूपिणी ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥

या कुन्देन्दु तुषार हार धवला, या शुभ्र वस्त्रावृता ।
या वीणा वरदण्ड मण्डित करा, या श्वेत पद्मासना ।
या ब्रह्माच्युत शङ्कर प्रभृतिभिर्-देवैः सदा पूजिता ।
सा माम् पातु सरस्वती भगवती निश्शेषजाड्यापहा ।

लक्ष्मी श्लोकं
लक्ष्मीं क्षीरसमुद्र राज तनयां श्रीरङ्ग धामेश्वरीम् ।
दासीभूत समस्त देव वनितां लोकैक दीपाङ्कुराम् ।
श्रीमन्मन्ध कटाक्ष लब्ध विभव ब्रह्मेन्द्र गङ्गाधराम् ।
त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥

वेङ्कटेश्वर श्लोकं
श्रियः कान्ताय कल्याणनिधये निधये‌உर्थिनाम् ।
श्री वेङ्कट निवासाय श्रीनिवासाय मङ्गलम् ॥

देवी श्लोकं
सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोस्तुते ॥

दक्षिणामूर्ति श्लोकं
गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥

अपराध क्षमापण स्तोत्रं
अपराध सहस्राणि, क्रियन्ते‌உहर्निशं मया ।
दासो‌உय मिति मां मत्वा, क्षमस्व परमेश्वर ॥

करचरण कृतं वा कर्म वाक्कायजं वा
श्रवण नयनजं वा मानसं वापराधम् ।
विहित मविहितं वा सर्वमेतत् क्षमस्व
शिव शिव करुणाब्धे श्री महादेव शम्भो ॥

कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥

बौद्ध प्रार्थन
बुद्धं शरणं गच्छामि
धर्मं शरणं गच्छामि
सङ्घं शरणं गच्छामि

शान्ति मन्त्रं
असतोमा सद्गमया ।
तमसोमा ज्योतिर्गमया ।
मृत्योर्मा अमृतङ्गमया ।
ॐ शान्तिः शान्तिः शान्तिः

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःख भाग्भवेत् ॥

ॐ स॒ह ना॑ववतु । स॒ नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॓ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

विशेष मन्त्राः
पञ्चाक्षरि - ॐ नमश्शिवाय
अष्टाक्षरि - ॐ नमो नारायणाय
द्वादशाक्षरि - ॐ नमो भगवते वासुदेवाय