Back

वन्दे मातरम्

वन्देमातरं
सुजलां सुफलां मलयज शीतलां
सस्य श्यामलां मातरम् ॥वन्दे॥

शुभ्रज्योत्स्ना पुलकितयामिनीं
पुल्लकुसुमित द्रुमदल शोभिनीं
सुहासिनीं सुमधुर भाषिणीं
सुखदां वरदां मातरम् ॥ वन्दे ॥

कोटिकोटि कण्ठ कलकल निनादकराले
कोटि कोटि भुजैर् धृत कर करवाले
अबला केयनो मा एतो बले
बहुबल धारिणीं नमामि तारिणीं
रिपुदलवारिणीं मातराम् ॥ वन्दे ॥

तिमि विद्या तिमि धर्म तुमि हृदि तुमि मर्म
त्वं हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति हृदये तुमि मा भक्ति
तो मारयि प्रतिमा गडि मन्दिरे मन्दिरे ॥ वन्दे ॥

त्वं हि दुर्गा दश प्रहरण धारिणी
कमला कमलदल विहारिणी
वाणी विद्यादायिनी
नमामि त्वां
नमामि कमलाम् अमलाम् अतुलां
सुजलां सुफलां मातरम् ॥ वन्दे ॥

श्यामलां सरलां सुस्मितां भूषितां
धरणीं भरणीं मातरं