Back

nakṣatra sūktam (nakṣatreṣṭi)

taittirīya brahmaṇam | aṣṭakam - 3 praśnaḥ - 1
taittirīya saṃhitāḥ | kāṇḍa 3 prapāṭhakaḥ - 5 anuvākam - 1

oṃ || agnirna’ḥ pātu kṛtti’kāḥ | nakṣa’traṃ devami’ndriyam | idamā’sāṃ vicakṣaṇam | havisaṃ ju’hotana | yasya bhānti’ raśmayo yasya’ ketava’ḥ | yasyemā viśvā bhuva’nāni sarvā” | sa kṛtti’kābhirabhisaṃvasā’naḥ | agnirno’ devassu’vite da’dhātu || 1 ||

prajāpa’te rohiṇīve’tu patnī” | viśvarū’pā bṛhacitrabhā’nuḥ | sā no’ yaṅñasya’ suvite da’dhātu | yathā jīve’ma śaradassavī’rāḥ | rohiṇī devyuda’gātpurastā”t | viśvā’ pāṇi’ pratimoda’mānā | prajāpa’tigṃ haviṣā’ vardhaya’ntī | pridemupa’yātu yaṅñam || 2 ||

somo rājā’ mṛgaśīrṣeṇa āgann’ | śivaṃ nakṣa’traṃ priyama’sya dhāma’ | āpyāya’māno bahudhā jane’ṣu | reta’ḥ prajāṃ yaja’māne dadhātu | yatte nakṣa’traṃ mṛgaśīrṣamasti’ | priyagṃ rā’jan priyata’maṃ priyāṇā”m | tasmai’ te soma haviṣā’ vidhema | śanna’ edhi dvipade śaṃ catu’ṣpade || 3 ||

ārdrayā’ rudraḥ pratha’mā na eti | śreṣṭho’ deṃ pati’raghniyānā”m | nakṣa’tramasya haviṣā’ vidhema | mā na’ḥ prajāgṃ rī’riṣanmota rān | heti rudrasya pari’ṇo vṛṇaktu | ārdrā nakṣa’traṃ juṣatāgṃ havirna’ḥ | pramuñcamā’nau durini viśvā” | aghaśag’ṃ sannudamarā’tim | || 4||

puna’rno devyadi’tispṛṇotu | puna’rvasūnaḥ punaretā”ṃ yaṅñam | puna’rno deabhiya’ntu sarve” | puna’ḥ punarvo haviṣā’ yajāmaḥ | evā na devyadi’tiranarvā | viśva’sya bhartrī jaga’taḥ pratiṣṭhā | puna’rvasū haviṣā’ vardhaya’ntī | priyaṃ de-mapye’tu pātha’ḥ || 5||

bṛhaspati’ḥ prathamaṃ jāya’mānaḥ | tiṣya’ṃ nakṣa’tramabhi samba’bhūva | śreṣṭho’ deṃ pṛta’nāsujiṣṇuḥ | diśo‌உnu sarvā abha’yanno astu | tiṣya’ḥ purastā’duta ma’dhyato na’ḥ | bṛhaspati’rnaḥ pari’pātu paścāt | bādhe’ndveṣo abha’yaṃ kṛṇutām | suvīrya’sya pata’yasyāma || 6 ||

idagṃ sarpebhyo’ havira’stu juṣṭam” | āśreṣā yeṣā’manuyanti ceta’ḥ | ye antari’kṣaṃ pṛthivīṃ kṣiyanti’ | te na’ssarpāso havamāga’miṣṭhāḥ | ye ro’cane sūryasyāpi’ sarpāḥ | ye diva’ṃ devīmanu’sañcara’nti | yeṣā’maśreṣā a’nuyanti kāmam” | tebhya’ssarpebhyo madhu’majjuhomi || 7 ||

upa’hūtāḥ pitaro ye maghāsu’ | mano’javasassukṛta’ssukṛtyāḥ | te no nakṣa’tre havamāga’miṣṭhāḥ | svadhābhi’ryaṅñaṃ praya’taṃ juṣantām | ye a’gnidagdhā ye‌உna’gnidagdhāḥ | ye’‌உmullokaṃ pitara’ḥ kṣiyanti’ | yāg-śca’ vidmayāgm u’ ca na pra’vidma | maghāsu’ yaṅñagṃ sukṛ’taṃ juṣantām || 8||

gaṃ patiḥ phalgu’nīnāmasi tvam | tada’ryaman varuṇamitra cāru’ | taṃ tvā’ vayagṃ sa’nitārag’ṃ sanām | vā jīva’ntamupa saṃvi’śema | yenemā viśvā bhuva’nāni sañji’tā | yasya’ devā a’nusaṃyanti ceta’ḥ | aryamā rā‌உjarastu vi’ṣmān | phalgu’nīnāmṛṣabho ro’ravīti || 9 ||

śreṣṭho’ devānā”ṃ bhagavo bhagāsi | tattvā’ viduḥ phalgu’stasya’ vittāt | asmabhya’ṃ kṣatramajarag’ṃ suvīryam” | gomadaśva’vadupasannu’deha | bhago’ha tā bhaga itpra’tā | bhago’ devīḥ phalgu’rāvi’veśa | bhagasyettaṃ pra’savaṃ ga’mema | yatra’ devaissa’dhamāda’ṃ madema | || 10 ||

ātu devassa’vitopa’yātu | hiraṇyaye’na suvṛ rathe’na | vahan, hastag’ṃ subhag’ṃ vidmanāpa’sam | prayaccha’ntaṃ papu’riṃ puṇyamaccha’ | hastaḥ praya’ccha tvamṛtaṃ vasī’yaḥ | dakṣi’ṇena prati’gṛbhṇīma enat | tāra’madya sa’vitā vi’deya | yo no hastā’ya prasuvāti’ yaṅñam ||11 ||

tvaṣṭā nakṣa’tramabhye’ti citrām | subhagṃ sa’saṃyuvatigṃ rāca’mānām | niveśaya’nnamṛnmartyāg’śca | pāṇi’ pigṃśan bhuva’nāni viśvā” | tannastvaṣṭā tadu’ citrā vica’ṣṭām | tannakṣa’traṃ bhūridā a’stu mahyam” | tanna’ḥ prajāṃ rava’tīgṃ sanotu | gobhi’rno aśvaissama’naktu yaṅñam || 12 ||

yurnakṣa’tramabhye’ti niṣṭyā”m | tigmaśṛ’ṅgo vṛṣabho roru’vāṇaḥ | sarayan bhuva’nā mātariśvā” | apa dveṣāg’ṃsi nudamarā’tīḥ | tanno’ yastadu niṣṭyā’ śṛṇotu | tannakṣa’traṃ bhūridā a’stu mahyam” | tanno’ deso anu’jānantu kāmam” | yathā tare’ma durini viśvā” || 13 ||

ramasmacchatra’vo yantu bhītāḥ | tadi’ndrāgnī kṛ’ṇuṃ tadviśā’khe | tanno’ devā anu’madantu yaṅñam | paścāt purastādabha’yanno astu | nakṣa’trāṇāmadhi’patnī viśā’khe | śreṣṭhā’vindrāgnī bhuva’nasya gopau | viṣū’caśśatrū’napabādha’mānau | apakṣudha’nnudamarā’tim | || 14 ||

rṇā paścāduta rṇā purastā”t | unma’dhyataḥ pau”rṇasī ji’gāya | tasyā”ṃ devā adhi’saṃvasa’ntaḥ | uttame nāka’ iha mā’dayantām | pṛthvī suvarcā’ yuvatiḥ sajoṣā”ḥ | paurṇasyuda’cchobha’mānā | āpyāyaya’ntī durini viśvā” | uruṃ duṃ yaja’mānāya yaṅñam |

ddhyāsma’ havyairnama’sopasadya’ | mitraṃ devaṃ mi’tradheya’ṃ no astu | adhān, haviṣā’ vardhaya’ntaḥ | śataṃ jī’vema śaradaḥ savī’rāḥ | citraṃ nakṣa’tramuda’gātpurastā”t | adhā sa iti yadvada’nti | tanmitra e’ti pathibhi’rdevayānai”ḥ | hiraṇyayairvita’tairantari’kṣe || 16 ||

indro” jyeṣṭhāmanu nakṣa’trameti | yasmi’n vṛtraṃ vṛ’tra tūrye’ tatāra’ | tasmi’nvaya-mamṛtaṃ duhā’nāḥ | kṣudha’ntarema duri’tiṃ duri’ṣṭim | purandarāya’ vṛṣabhāya’ dhṛṣṇave” | aṣā’ḍhāya saha’mānāya ḍhuṣe” | indrā’ya jyeṣṭhā madhu’madduhā’nā | uruṃ kṛ’ṇotu yaja’mānāya lokam | || 17 ||

mūla’ṃ prajāṃ rava’tīṃ videya | parā”cyetu nirṛ’tiḥ pacā | gobhirnakṣa’traṃ paśubhissama’ktam | aha’rbhūdyaja’mānāya mahyam” | aha’rno adya su’vite da’dātu | mūlaṃ nakṣa’tramiti yadvada’nti | parā’cīṃ cā nirṛ’tiṃ nudāmi | śivaṃ prajāyai’ śivama’stu mahyam” || 18 ||

divyā āpaḥ paya’sā sambabhūvuḥ | yā antari’kṣa uta pārthi’ryāḥ | yāsā’maṣāḍhā a’nuyanti kāmam” | tā na āpaḥ śagg syonā bha’vantu | yāścapyā yāśca’ dyā”ssamudriyā”ḥ | yāśca’ vaiśantīruta prā’sacīryāḥ | yāsā’maṣāḍhā madhu’ bhakṣaya’nti | tā na āpaḥ śagg syonā bha’vantu ||19 ||

tanno viśve upa’ śṛṇvantu devāḥ | tada’ṣāḍhā abhisaṃya’ntu yaṅñam | tannakṣa’traṃ prathatāṃ paśubhya’ḥ | kṛṣirvṛṣṭiryaja’mānāya kalpatām | śubhrāḥ kanyā’ yuvataya’ssupeśa’saḥ | karmakṛta’ssukṛto’ ryā’vatīḥ | viśvā”n devān, haviṣā’ vardhaya’ntīḥ | aṣāḍhāḥ kāmamupā’yantu yaṅñam || 20 ||

yasmin brahmābhyaja’yatsarva’metat | amuñca’ lokamidamū’ca sarvam” | tanno nakṣa’tramabhijidvijitya’ | śriya’ṃ dadhātvahṛ’ṇīyamānam | ubhau lokau brahma’ṇā sañji’temau | tanno nakṣa’tramabhijidvica’ṣṭām | tasmi’nvayaṃ pṛta’ssañja’yema | tanno’ deso anu’jānantu kāmam” || 21 ||

śṛṇvanti’ śroṇāmamṛta’sya gopām | puṇyā’masyā upa’śṛṇomi vācam” | mahīṃ devīṃ viṣṇu’patnīmaryām | pratīcī’ menāgṃ haviṣā’ yajāmaḥ | tredhā viṣṇu’ruruyo vica’krame | mahīṃ diva’ṃ pṛthimantari’kṣam | tacchroṇaitiśrava’-icchamā’nā | puṇyagg ślokaṃ yaja’mānāya kṛṇvatī || 22 ||

aṣṭau devā vasa’vassomyāsa’ḥ | cata’sro derajaḥ śravi’ṣṭhāḥ | te yaṅñaṃ pā”ntu raja’saḥ purastā”t | savatsarīṇa’mamṛtagg’ svasti | yaṅñaṃ na’ḥ pāntu vasa’vaḥ purastā”t | dakṣiṇato’‌உbhiya’ntu śravi’ṣṭhāḥ | puṇyannakṣa’tramabhi saṃvi’śāma | mā no arā’tiraghaśagṃsā‌உgann’ || 23 ||

kṣatrasya varu’ṇo‌உdhijaḥ | nakṣa’trāṇāgṃ śatabhi’ṣagvasi’ṣṭhaḥ | tau devebhya’ḥ kṛṇuto rghamāyu’ḥ | śatagṃ sahasrā’ bheṣajāni’ dhattaḥ | yaṅñanno varu’ṇa upa’yātu | tanno viśve’ abhi saṃya’ntu devāḥ | tanno nakṣa’tragṃ śatabhi’ṣagjuṣāṇam | rghamāyuḥ prati’radbheṣajāni’ || 24 ||

aja eka’duda’gātpurastā”t | viśvā’ bhūtāni’ prati moda’mānaḥ | tasya’ devāḥ pra’savaṃ ya’nti sarve” | proṣṭhapadāso’ amṛta’sya gopāḥ | vibhrāja’mānassamidhā na ugraḥ | ā‌உntari’kṣamaruhadagandyām | tagṃ sūrya’ṃ devamajameka’pādam | proṣṭhapaso anu’yanti sarve” || 25 ||

ahi’rbudhniyaḥ pratha’mā na eti | śreṣṭho’ devānā’muta mānu’ṣāṇām | taṃ brā”hmaṇāsso’massomyāsa’ḥ | proṣṭhapadāso’ abhira’kṣanti sarve” | catvāra eka’mabhi karma’ devāḥ | proṣṭhapasa iti yān, vada’nti | te budhniya’ṃ pariṣadyagg’ stuvanta’ḥ | ahig’ṃ rakṣanti nama’sopasadya’ || 26 ||

ṣā revatyanve’ti panthā”m | puṣṭipatī’ paśupā vāja’bastyau | imāni’ havyā praya’tā juṣāṇā | sugairnonairupa’yātāṃ yaṅñam | kṣudrān paśūn ra’kṣatu revatī’ naḥ | gāvo’ no aśvāgm anve’tu ṣā | annagṃ rakṣa’ntau bahudhā virū’pam | vājag’ṃ sanuṃ yaja’mānāya yaṅñam || 27 ||

tadaśvinā’vaśvayujopa’yātām | śubhaṅgami’ṣṭhau suyame’bhiraśvai”ḥ | svaṃ nakṣa’tragṃ haviṣā yaja’ntau | madhvāsampṛ’ktau yaju’ṣā sama’ktau | yau devānā”ṃ bhiṣajau” havyahau | viśva’sya vamṛta’sya gopau | tau nakṣatraṃ jujuṣāṇopa’yātām | namo‌உśvibhyā”ṃ kṛṇumo‌உśvayugbhyā”m || 28 ||

apa’ pmānaṃ bhara’ṇīrbharantu | tadyamo rā bhaga’n, vica’ṣṭām | lokasya rājā’ mahato mahān, hi | sugaṃ naḥ panthāmabha’yaṃ kṛṇotu | yasminnakṣa’tre yama eti rājā” | yasmi’nnenamabhyaṣi’ñcanta devāḥ | tada’sya citragṃ haviṣā’ yajāma | apa’ pmānaṃ bhara’ṇīrbharantu || 29 ||

niveśa’nī saṅgama’ vasū’ṃ viśvā’ ṇi vasū”nyāveśaya’ntī | sahasrapoṣagṃ subha rarā’ṇāna āganvarca’sā saṃvinā | yatte’ devā ada’dhurbhāgadheyamamā’vāsye saṃvasa’nto mahitvā | sā no’ yaṅñaṃ pi’pṛhi viśvavāre rayinno’ dhehi subhage suvīram” || 30 ||

oṃ śāntiḥ śāntiḥ śānti’ḥ |