Back

śrī rāma maṅgaḷāśasanam (prapatti ‌உ maṅgaḷam)

maṅgaḷaṃ kausalendrāya mahanīya guṇātmane |
cakravarti tanūjāya sārvabhaumāya maṅgaḷam || 1 ||

vedavedānta vedyāya meghaśyāmala mūrtaye |
puṃsāṃ mohana rūpāya puṇyaślokāya maṅgaḷam || 2 ||

viśvāmitrāntaraṅgāya mithilā nagarī pate |
bhāgyānāṃ paripākāya bhavyarūpāya maṅgaḷam || 3 ||

pitṛbhaktāya satataṃ bhātṛbhiḥ saha sītayā |
nanditākhila lokāya rāmabhadrāya maṅgaḷam || 4 ||

tyakta sāketa vāsāya citrakūṭa vihāriṇe |
sevyāya sarvayamināṃ dhīrodāttāya maṅgaḷam || 5 ||

saumitriṇāca jānakyācāpa bāṇāsi dhāriṇe |
saṃsevyāya sadā bhaktyā svāmine mama maṅgaḷam || 6 ||

daṇḍakāraṇya vāsāya kharadūṣaṇa śatrave |
gṛdhrarājāya bhaktāya mukti dāyāstu maṅgaḷam || 7 ||

sādaraṃ śabarī datta phalamūla bhilāṣiṇe |
saulabhya paripūrṇāya satyodriktāya maṅgaḷam || 8 ||

hanuntsamavetāya harīśābhīṣṭa dāyine |
vāli pramadhanāyāstu mahādhīrāya maṅgaḷam || 9 ||

śrīmate raghuvīrāya setūllaṅghita sindhave |
jitarākṣasa rājāya raṇadhīrāya maṅgaḷam || 10 ||

vibhīṣaṇakṛte prītyā laṅkābhīṣṭa pradāyine |
sarvaloka śaraṇyāya śrīrāghavāya maṅgaḷam || 11 ||

āgatyanagarīṃ divyāmabhiṣiktāya sītayā |
rājādhirājarājāya rāmabhadrāya maṅgaḷam || 12 ||

bhrahmādi devasevyāya bhrahmaṇyāya mahātmane |
jānakī prāṇanāthāya raghunāthāya maṅgaḷam || 13 ||

śrīsaumya jāmātṛmuneḥ kṛpayāsmānu peyuṣe |
mahate mama nāthāya raghunāthāya maṅgaḷam || 14 ||

maṅgaḷāśāsana parairmadācārya purogamaiḥ |
sarvaiśca pūrvairācārryaiḥ satkṛtāyāstu maṅgaḷam || 15 ||

ramyajā mātṛ muninā maṅgaḷāśāsanaṃ kṛtam |
trailokyādhipatiḥ śrīmān karotu maṅgaḷaṃ sadā ||